Mandala 3

From Bharatpedia, an open encyclopedia
Information red.svg
Scan the QR code to donate via UPI
Dear reader, We need your support to keep the flame of knowledge burning bright! Our hosting server bill is due on June 1st, and without your help, Bharatpedia faces the risk of shutdown. We've come a long way together in exploring and celebrating our rich heritage. Now, let's unite to ensure Bharatpedia continues to be a beacon of knowledge for generations to come. Every contribution, big or small, makes a difference. Together, let's preserve and share the essence of Bharat.

Thank you for being part of the Bharatpedia family!
Please scan the QR code on the right to donate.

0%

   

transparency: ₹0 raised out of ₹100,000 (0 supporter)


The third Mandala of the Rigveda has 62 hymns, mainly to Agni and Indra. It is one of the "family books" (mandalas 2-7), the oldest core of the Rigveda. Most hymns in this book are attributed to viśvāmitra gāthinaḥ

The verse 3.62.10 gained great importance in Hinduism as the Gayatri Mantra.

List of incipits[edit]

The dedication as given by Griffith is in square brackets

3.1 (235) [ Agni.] sómasya mā tavásaṃ vákṣi agne

3.2 (236) [Agni.] vaiśvānarâya dhiṣáṇām ṛtāvŕdhe

3.3 (237) [Agni.] vaiśvānarâya pṛthupâjase vípo

3.4 (238) [ Apris.] samít-samit sumánā bodhi asmé

3.5 (239) [Agni.] práti agnír uṣásaś cékitāno

3.6 (240) [Agni.] prá kāravo mananâ vacyámānā

3.7 (241) [Agni.] prá yá ārúḥ śitipṛṣṭhásya dhāsér

3.8 (242) [Sacrificial Post.] añjánti tvâm adhvaré devayánto

3.9 (243) [Agni.] sákhāyas tvā vavṛmahe

3.10 (244) [Agni.] tuvâm agne manīṣíṇaḥ

3.11 (245) [Agni.] agnír hótā puróhito

3.12 (246) [ Indra-Agni.] índrāgnī â gataṃ sutáṃ

3.13 (247) [Agni.] prá vo devâya agnáye

3.14 (248) [Agni.] â hótā mandró vidáthāni asthāt

3.15 (249) [Agni.] ví pâjasā pṛthúnā śóśucāno

3.16 (250) [Agni.] ayám agníḥ suvîryasya

3.17 (251) [Agni.] samidhyámānaḥ prathamânu dhármā

3.18 (252) [Agni.] bhávā no agne sumánā úpetau

3.19 (253) [Agni.] agníṃ hótāram prá vṛṇe miyédhe

3.20 (254) [Agni.] agním uṣásam aśvínā dadhikrâṃ

3.21 (255) [Agni.] imáṃ no yajñám amŕteṣu dhehi

3.22 (256) [Agni.] ayáṃ só agnír yásmin sómam índraḥ

3.23 (257) [Agni.] nírmathitaḥ súdhita â sadhásthe

3.24 (258) [Agni.] ágne sáhasva pŕtanā

3.25 (259) [Agni.] ágne diváḥ sūnúr asi prácetās

3.26 (260) [Agni.] vaiśvānarám mánasāgníṃ nicâyiyā

3.27 (261) [Agni.] prá vo vâjā abhídyavo

3.28 (262) [Agni.] ágne juṣásva no havíḥ

3.29 (263) [Agni.] ástīdám adhimánthanam

3.30 (264) [Indra.] ichánti tvā somiyâsaḥ sákhāyaḥ

3.31 (265) [Indra.] śâsad váhnir duhitúr naptíyaṃ gād

3.32 (266) [Indra.] índra sómaṃ somapate píbemám

3.33 (267) [Indra.] prá párvatānām uśatî upásthād

3.34 (268) [Indra.] índraḥ pūrbhíd âtirad dâsam arkaír

3.35 (269) [Indra.] tíṣṭhā hárī rátha â yujyámānā

3.36 (270) [Indra.] imâm ū ṣú prábhṛtiṃ sātáye dhāḥ

3.37 (271) [Indra.] vârtrahatyāya śávase

3.38 (272) [Indra.] abhí táṣṭeva dīdhayā manīṣâm

3.39 (273) [Indra.] índram matír hṛdá â vacyámānā

3.40 (274) [Indra.] índra tvā vṛṣabháṃ vayáṃ

3.41 (275) [Indra.] â tû na indra madríag

3.42 (276) [Indra.] úpa naḥ sutám â gahi

3.43 (277) [Indra.] â yāhi arvâṅ úpa vandhureṣṭhâs

3.44 (278) [Indra.] ayáṃ te astu haryatáḥ

3.45 (279) [Indra.] â mandraír indra háribhir

3.46 (280) [Indra.] yudhmásya te vṛṣabhásya svarâja

3.47 (281) [Indra.] marútvāṁ indra vṛṣabhó ráṇāya

3.48 (282) [Indra.] sadyó ha jātó vṛṣabháḥ kanînaḥ

3.49 (283) [Indra.] śáṃsā mahâm índaraṃ yásmi * víśvā

3.50 (284) [Indra.] índraḥ svâhā pibatu yásya sóma

3.51 (285) [Indra.] carṣaṇīdhŕtam maghávānam ukthíyam

3.52 (286) [Indra.] dhānâvantaṃ karambhíṇam

3.53 (287) [Indra, Parvata, Etc.] índrāparvatā bṛhatâ ráthena

3.54 (288) [ Visvedevas.] imám mahé vidathíyāya śūṣáṃ

3.55 (289) [Visvedevas.] uṣásaḥ pûrvā ádha yád viūṣúr

3.56 (290) [Visvedevas.] ná tâ minanti māyíno ná dhîrā

3.57 (291) [Visvedevas.] prá me vivikvâṁ avidan manīṣâṃ

3.58 (292) [ Asvins.] dhenúḥ pratnásya kâmiyaṃ dúhānā

3.59 (293) [ Mitra.] mitró jánān yātayati bruvāṇó

3.60 (294) [ Rbhus.] ihéha vo mánasā bandhútā nara

3.61 (295) [ Uṣas.] úṣo vâjena vājini prácetā

3.62 (296) [Indra and Others.] imâ u vām bhṛmáyo mányamānā

References[edit]